New Step by Step Map For bhairav kavach

Wiki Article

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 



संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

೧೫

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

Your browser isn’t supported any longer. Update it to obtain click here the very best YouTube encounter and our hottest features. Find out more

Report this wiki page